4AM Hanuman Chalisa Testo

Testo 4AM Hanuman Chalisa

Shrī guru charaṇ saroja raja nija mana mukura sudhāri
baraṇau raghubara bimala jasu jo dāyaka phala chāri

buddhihīna tanu jānike sumiraũ pawana kumār
bala buddhi vidyā dehu mohĩ harahu kalesha bikār

siyā vara rāmchandra pada jaya sharanam

1. jaya hanumāna jñāna guṇa sāgar
jaya kapīsa tihũ loka ujāgar

2. rāma dūta atulita bala dhāmā
añjani putra pavanasuta nāmā

3. mahābīra bikrama bajaraṅgī
kumati nivāra sumati ke saṅgī

4. kañchana barana birāja subesā
kānana kuṇḍala kuñchita kesa

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

5. hātha vajra au dhvajā birājai
kaṅdhe mūnja jane-ū sājai
6. shaṅkara suvana kesarī nandana
teja pratāpa mahā jaga bandana

7. vidyāvāna guṇī ati chātura,
rāma kāja karibe ko ātura

8. prabhu charitra sunibe ko rasiyā
rāma lakhana sītā mana basiyā

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

9. sūkshma rūpa dhari siyahĩ dikhāvā
bikaṭa rūpa dhari laṇka jarāvā

10. bhīma rūpa dhari asura saṅhāre
rāmachandraji ke kāja saṅvāre

11. lāya sajīvana lakhana jiyāye
shrī raghubīra harashi ura lāye

12. raghupati kīnhī bahuta barā-ī
tuma mama priya bharatahi sama bhā-ī

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya


13. sahasa badana tumharo jasa gāvaĩ
asa kahi shrīpati kaṇṭha lagāvaĩ

14. sanakādika brahmādi munīsā
nārada shārada sahita ahīsā

15. yama kubera digapāla jahāṅ te
kabi kobida kahi sakĩ kahāṅ te

16. tuma upakāra sugrīvahĩ kīnhā
rāma milāya rājapada dīnhā

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

17. tumharo mantra vibhīshana mānā
laṇkeshvara bha-e saba jaga jānā

18. yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū

19. prabhu mudrikā meli mukha māhīṅ
jaladhi lānghi gaye acharaja nāhīṅ

20. durgama kāja jagata ke jete
sugama anugraha tumhare tete

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

21. rāma duāre tuma rakhavāre
hota na ājñā binu paisāre

22. saba sukha lahai tumhārī sharanā
tuma rakshaka kāhū ko ḍara nā

23. āpana teja samhārau āpai
tīnõ loka hāṅka tẽ kāṅpai

24. bhūta pisācha nikaṭa nahĩ āvai
mahābīra jaba nāma sunāvai

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

25. nāsai roga hare saba pīrā
japata nirantara hanumata bīrā

26. saṇkaṭa se hanumāna chhuṛāvai
mana krama bachana dhyāna jo lāvai

27. saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā

28. aura manoratha jo ko-ī lāvai
só-ī amita jīvana phala pāvai

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

29. chārõ yuga paratāpa tumhārā
hai parasiddha jagata ujiyārā

30. sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre

31. ashṭa siddhi nau nidhi ke dātā
asa bara dīna jānakī mātā

32. rāma rasāyana tūmhare pāsā
sadā raho raghupati ke dāsā

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

33. tumhare bhajana rāmajī ko pāvai
janma janma ke duhkha bisarāvai

34. antakāla raghubara pura jā-ī
jahāṅ janma hari-bhakta kahā-ī

35. aura devatā chitta na dara-ī
hanumata se-i sarva sukha kara-ī

36. sankaṭa kaṭai mitai saba pīrā
jo sumirai hanumata bala bīrā

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

37. jai jai jai hanumāna gosā-ī
kṛpā karahu gurudeva kī nā-ī

38. jo shata bāra pāṭha kara ko-ī
chūṭahi bandi mahā sukha ho-ī

39. jo yaha paṛe hanumāna chālīsā
hoya siddhi sākhī gaurīsā

40. tulasīdāsa sadā hari cherā
kījai nātha hṛdaya mahã ḍerā

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa

siyā vara rāmchandra pada jaya sharanam

maṅgala mūrati māruta nandana
sakala amaṅgala mūla nikandana

mantra:
om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

om namo bhagavate pawamānandanāya
om namo bhagavate anjaninandanāya

....